Wednesday, 2 March 2022

नवग्रह स्त्रोत॥Navgruh Strota॥Charismatic Mantra

Navgraha Stotram was written by Rishi Veda Vyasa. It comprises of a set of hymns for worshipping the Navagrahas or the nine planets. The Navgrahas are highly powerful and influential forces of the universe that coordinate the life of people on the earth. Each of these nine planets has been ascribed with certain qualities that they bestow on all of us. Depending on the position of the planets and their interactions with other planets in the horoscope, individuals face beneficial or malefic results in their lives. 

Listen Navagraha Stotram in lyrics https://www.youtube.com/watch?v=sCGlQlRqBU4  and Chant or listen this Navagraha stotra daily during your prayer time with utmost faith and dedication. Worshipping the nine planets by chanting the Navgraha Mantra can invite their blessings and their presence can have benevolent effect on the worshipper and his activities.

महर्षि श्री वेदव्यास ने इस नवग्रह स्त्रोत की महत्ता बतायी है और कहा है की कोई भी जातक इसे दिन या रात्रि किसी भी समय पढ़ सकता है या सुन सकता है ॥ इसके नित्य पठन या श्रवण मात्र से ही नवग्रहों की कृपा दृष्टि आपके ऊपर बनी रहती है और उनके बुरे प्रभाव खतम हो जाते है ॥

॥ नवग्रह स्तोत्र ॥

अथ नवग्रह स्तोत्र। श्री गणेशाय नमः।

जपाकुसुम संकाशं काश्यपेयं महदद्युतिम्।
तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम्॥१॥

दधिशंखतुषाराभं क्षीरोदार्णव संभवम्।
नमामि शशिनं सोमं शंभोर्मुकुट भूषणम्॥२॥

धरणीगर्भ संभूतं विद्युत्कांति समप्रभम्।
कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम्॥३॥

प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम्।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥४॥

देवानांच ऋषीनांच गुरुं कांचन सन्निभम्।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्॥५॥

हिमकुंद मृणालाभं दैत्यानां परमं गुरुम्।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम्॥६॥

नीलांजन समाभासं रविपुत्रं यमाग्रजम्।
छायामार्तंड संभूतं तं नमामि शनैश्चरम्॥७॥

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम्।
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम्॥८॥

पलाशपुष्पसंकाशं तारकाग्रह मस्तकम्।
रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥९॥

इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः।
दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति॥१०॥

नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम्।
ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम्॥११॥

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः।
ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः॥१२॥

॥इति श्री वेदव्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं॥

Navagraha Stotram in English

japākusuma saṅkāśaṃ kāśyapeyaṃ mahodyutim |
tamognaṃ sarva pāpaghnaṃ praṇatosmi divākaram ‖

dathiśaṅkha tuśhārābhaṃ kśhīrodārṇava sambhavam |
namāmi śaśinaṃ somaṃ śambhormakuṭa bhūśhaṇam ‖

dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham |
kumāraṃ śaktihastaṃcha maṅgaldaṃ praṇamāmyaham ‖

priyaṅgu kalikāśyāmaṃ rūpeṇā pratimaṃ budham |
saumyaṃ saumya guṇopetaṃ taṃ budhaṃ praṇamāmyaham ‖

devānāṃ cha ṛiśhīṇāṃ cha guru kāñchanasannibham |
buddhimantaṃ trilokeśaṃ taṃ namāmi bṛihaspatim ‖

himakunda mṛuṇāldābhaṃ daityānaṃ paramaṃ gurum |
sarvaśāstra pravaktāraṃ bhārgavaṃ praṇamāmyaham ‖

nīlāñjana samābhāsaṃ raviputraṃ yamāgrajam |
Chāyā mārtāṇḍa sambhūtaṃ taṃ namāmi śanaiścharam ‖

ardhakāyaṃ mahāvīraṃ chandrāditya vimardhanam |
siṃhikā garbha sambhūtaṃ taṃ rāhuṃ praṇamāmyaham ‖

phalāśa puśhpa saṅkāśaṃ tārakāgraha mastakam |
raudraṃ raudrātmakaṃ ghoraṃ taṃ ketuṃ praṇamāmyaham ‖

iti vyāsa mukhodgītaṃ yaḥ paṭhetsu samāhitaḥ |
divā vā yadi vā rātrau vighnaśānti-rbhaviśhyati ‖

naranārī-nṛpāṇāṃ cha bhave-dduḥsvapna-nāśanam |
aiśvaryamatulaṃ teśhāmārogyaṃ puśhṭi vardhanam ‖

grahanakśhatrajāḥ pīḍāstaskarāgni samudbhavāḥ |
tāssarvāḥ praśamaṃ yānti vyāso brūte na saṃśayaḥ ‖

iti vyāsa virachitaṃ navagraha stotraṃ sampūrṇam ||

🙏जय श्री राम 🙏

No comments:

Post a Comment

बसंत पंचमी

#वसंत पंचमी 25 जनवरी 2023 बुधवार को दोपहर 12:35 से 26 जनवरी, गुरुवार को सुबह 10:28 तक माघ माह की पंचमी तिथी है। यदि आप और आपके जीवनसाथी के ब...