Monday, 20 June 2022

Navgruh Gayatri Mantra

#gayatrimantra according to planets.

॥ #गायत्रीमन्त्राः ॥

#सूर्य #गायत्री...
1) ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥

 2) ॐ आदित्याय विद्महे सहस्रकिरणाय धीमहि तन्नोः भानुः प्रचोदयात् ॥

 3) ॐ प्रभाकराय विद्महे दिवाकराय धीमहि तन्नोः सूर्यः प्रचोदयात् ॥ 

4) ॐ अश्वध्वजाय विद्महे पाशहस्ताय धीमहि तन्नोः सूर्यः प्रचोदयात् ॥ 

5) ॐ भास्कराय विद्महे महद्द्युतिकराय धीमहि तन्नोः आदित्यः प्रचोदयात् ॥ 

6) ॐ आदित्याय विद्महे सहस्रकराय धीमहि तन्नोः सूर्यः प्रचोदयात् ॥ 

7) ॐ भास्कराय विद्महे महातेजाय धीमहि तन्नोः सूर्यः प्रचोदयात् ॥ 

8)ॐ भास्कराय विद्महे महद्द्युतिकराय धीमहि तन्नोः सूर्यः प्रचोदयात् ।।

#चन्द्र #गायत्री...

9) ॐ क्षीरपुत्राय विद्महे महाकालाय धीमहि तन्नो श्चन्द्रः प्रचोदयात् ॥ 

10) ॐ क्षीरपुत्राय विद्महे अमृतत्वाय धीमहि तन्नोश्चन्द्रः प्रचोदयात् ॥ 

11) ॐ निशाकराय विद्महे कलानाथाय धीमहि तन्नोः सोमः प्रचोदयात् ॥ 

#मंगळ #गायत्री...

12) ॐ वीरध्वजाय विद्महे विघ्नहस्ताय धीमहि तन्नोः भौमः प्रचोदयात् ॥ 

13) ॐ अङ्गारकाय विद्महे भूमिपालाय धीमहि तन्नोः कुजः प्रचोदयात् ॥

 14) ॐ चित्रिपुत्राय विद्महे लोहिताङ्गाय धीमहि तन्नोः भौमः प्रचोदयात् ॥

15) ॐ अङ्गारकाय विद्महे शक्तिहस्ताय धीमहि तन्नोः भौमः प्रचोदयात् ॥

#बुध #गायत्री...

16) ॐ गजध्वजाय विद्महे सुखहस्ताय धीमहि तन्नोः बुधः प्रचोदयात् ॥

 17) ॐ चन्द्रपुत्राय विद्महे रोहिणी प्रियाय धीमहि तन्नोः बुधः प्रचोदयात् ॥

18) ॐ सौम्यरूपाय विद्महे वाणेशाय धीमहि तन्नोः बुधः प्रचोदयात् ॥

#गुरु #गायत्री...

19) ॐ वृषभध्वजाय विद्महे क्रुनिहस्ताय धीमहि तन्नोः गुरुः प्रचोदयात् ॥

 20) ॐ सुराचार्याय विद्महे सुरश्रेष्ठाय धीमहि तन्नोः गुरुः प्रचोदयात् ॥

#शुक्र #गायत्री...

 21) ॐ अश्वध्वजाय विद्महे धनुर्हस्ताय धीमहि तन्नोः शुक्रः प्रचोदयात् ॥

22) ॐ रजदाभाय विद्महे भृगुसुताय धीमहि तन्नोः शुक्रः प्रचोदयात् ॥ 

23) ॐ भृगुसुताय विद्महे दिव्यदेहाय धीमहि तन्नोः शुक्रः प्रचोदयात् ॥

#शनि #गायत्री...

24) ॐ काकध्वजाय विद्महे खड्गहस्ताय धीमहि तन्नोः मन्दः प्रचोदयात् ॥ 

25) ॐ शनैश्चराय विद्महे सूर्यपुत्राय धीमहि तन्नोः मन्दः प्रचोदयात् ॥

 26) ॐ सूर्यपुत्राय विद्महे मृत्युरूपाय धीमहि तन्नोः सौरिः प्रचोदयात् ।।

#राहू #गायत्री...

27) ॐ नागध्वजाय विद्महे पद्महस्ताय धीमहि तन्नोः राहुः प्रचोदयात् ॥

28) ॐ शिरोरूपाय विद्महे अमृतेशाय धीमहि तन्नोः राहुः प्रचोदयात् ॥

#केतू #गायत्री...

29) ॐ अश्वध्वजाय विद्महे शूलहस्ताय धीमहि तन्नोः केतुः प्रचोदयात् ॥

30) ॐ चित्रवर्णाय विद्महे सर्परूपाय धीमहि तन्नो केतुः प्रचोदयात् ॥

31) ॐ गदाहस्ताय विद्महे अमृतेशाय धीमहि तन्नोः केतुः प्रचोदयात् ॥

Recite the Gayatri Mantra as per placement of planets .

No comments:

Post a Comment

बसंत पंचमी

#वसंत पंचमी 25 जनवरी 2023 बुधवार को दोपहर 12:35 से 26 जनवरी, गुरुवार को सुबह 10:28 तक माघ माह की पंचमी तिथी है। यदि आप और आपके जीवनसाथी के ब...